Declension table of ?candravāhana

Deva

MasculineSingularDualPlural
Nominativecandravāhanaḥ candravāhanau candravāhanāḥ
Vocativecandravāhana candravāhanau candravāhanāḥ
Accusativecandravāhanam candravāhanau candravāhanān
Instrumentalcandravāhanena candravāhanābhyām candravāhanaiḥ candravāhanebhiḥ
Dativecandravāhanāya candravāhanābhyām candravāhanebhyaḥ
Ablativecandravāhanāt candravāhanābhyām candravāhanebhyaḥ
Genitivecandravāhanasya candravāhanayoḥ candravāhanānām
Locativecandravāhane candravāhanayoḥ candravāhaneṣu

Compound candravāhana -

Adverb -candravāhanam -candravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria