Declension table of ?candratva

Deva

NeuterSingularDualPlural
Nominativecandratvam candratve candratvāni
Vocativecandratva candratve candratvāni
Accusativecandratvam candratve candratvāni
Instrumentalcandratvena candratvābhyām candratvaiḥ
Dativecandratvāya candratvābhyām candratvebhyaḥ
Ablativecandratvāt candratvābhyām candratvebhyaḥ
Genitivecandratvasya candratvayoḥ candratvānām
Locativecandratve candratvayoḥ candratveṣu

Compound candratva -

Adverb -candratvam -candratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria