Declension table of ?candrasūtra

Deva

NeuterSingularDualPlural
Nominativecandrasūtram candrasūtre candrasūtrāṇi
Vocativecandrasūtra candrasūtre candrasūtrāṇi
Accusativecandrasūtram candrasūtre candrasūtrāṇi
Instrumentalcandrasūtreṇa candrasūtrābhyām candrasūtraiḥ
Dativecandrasūtrāya candrasūtrābhyām candrasūtrebhyaḥ
Ablativecandrasūtrāt candrasūtrābhyām candrasūtrebhyaḥ
Genitivecandrasūtrasya candrasūtrayoḥ candrasūtrāṇām
Locativecandrasūtre candrasūtrayoḥ candrasūtreṣu

Compound candrasūtra -

Adverb -candrasūtram -candrasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria