Declension table of ?candrasūryapradīpa

Deva

MasculineSingularDualPlural
Nominativecandrasūryapradīpaḥ candrasūryapradīpau candrasūryapradīpāḥ
Vocativecandrasūryapradīpa candrasūryapradīpau candrasūryapradīpāḥ
Accusativecandrasūryapradīpam candrasūryapradīpau candrasūryapradīpān
Instrumentalcandrasūryapradīpena candrasūryapradīpābhyām candrasūryapradīpaiḥ candrasūryapradīpebhiḥ
Dativecandrasūryapradīpāya candrasūryapradīpābhyām candrasūryapradīpebhyaḥ
Ablativecandrasūryapradīpāt candrasūryapradīpābhyām candrasūryapradīpebhyaḥ
Genitivecandrasūryapradīpasya candrasūryapradīpayoḥ candrasūryapradīpānām
Locativecandrasūryapradīpe candrasūryapradīpayoḥ candrasūryapradīpeṣu

Compound candrasūryapradīpa -

Adverb -candrasūryapradīpam -candrasūryapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria