Declension table of ?candrasūryajihmīkaraṇaprabha

Deva

MasculineSingularDualPlural
Nominativecandrasūryajihmīkaraṇaprabhaḥ candrasūryajihmīkaraṇaprabhau candrasūryajihmīkaraṇaprabhāḥ
Vocativecandrasūryajihmīkaraṇaprabha candrasūryajihmīkaraṇaprabhau candrasūryajihmīkaraṇaprabhāḥ
Accusativecandrasūryajihmīkaraṇaprabham candrasūryajihmīkaraṇaprabhau candrasūryajihmīkaraṇaprabhān
Instrumentalcandrasūryajihmīkaraṇaprabheṇa candrasūryajihmīkaraṇaprabhābhyām candrasūryajihmīkaraṇaprabhaiḥ candrasūryajihmīkaraṇaprabhebhiḥ
Dativecandrasūryajihmīkaraṇaprabhāya candrasūryajihmīkaraṇaprabhābhyām candrasūryajihmīkaraṇaprabhebhyaḥ
Ablativecandrasūryajihmīkaraṇaprabhāt candrasūryajihmīkaraṇaprabhābhyām candrasūryajihmīkaraṇaprabhebhyaḥ
Genitivecandrasūryajihmīkaraṇaprabhasya candrasūryajihmīkaraṇaprabhayoḥ candrasūryajihmīkaraṇaprabhāṇām
Locativecandrasūryajihmīkaraṇaprabhe candrasūryajihmīkaraṇaprabhayoḥ candrasūryajihmīkaraṇaprabheṣu

Compound candrasūryajihmīkaraṇaprabha -

Adverb -candrasūryajihmīkaraṇaprabham -candrasūryajihmīkaraṇaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria