Declension table of ?candrasūryākṣā

Deva

FeminineSingularDualPlural
Nominativecandrasūryākṣā candrasūryākṣe candrasūryākṣāḥ
Vocativecandrasūryākṣe candrasūryākṣe candrasūryākṣāḥ
Accusativecandrasūryākṣām candrasūryākṣe candrasūryākṣāḥ
Instrumentalcandrasūryākṣayā candrasūryākṣābhyām candrasūryākṣābhiḥ
Dativecandrasūryākṣāyai candrasūryākṣābhyām candrasūryākṣābhyaḥ
Ablativecandrasūryākṣāyāḥ candrasūryākṣābhyām candrasūryākṣābhyaḥ
Genitivecandrasūryākṣāyāḥ candrasūryākṣayoḥ candrasūryākṣāṇām
Locativecandrasūryākṣāyām candrasūryākṣayoḥ candrasūryākṣāsu

Adverb -candrasūryākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria