Declension table of ?candrasūkta

Deva

NeuterSingularDualPlural
Nominativecandrasūktam candrasūkte candrasūktāni
Vocativecandrasūkta candrasūkte candrasūktāni
Accusativecandrasūktam candrasūkte candrasūktāni
Instrumentalcandrasūktena candrasūktābhyām candrasūktaiḥ
Dativecandrasūktāya candrasūktābhyām candrasūktebhyaḥ
Ablativecandrasūktāt candrasūktābhyām candrasūktebhyaḥ
Genitivecandrasūktasya candrasūktayoḥ candrasūktānām
Locativecandrasūkte candrasūktayoḥ candrasūkteṣu

Compound candrasūkta -

Adverb -candrasūktam -candrasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria