Declension table of ?candrasāra

Deva

MasculineSingularDualPlural
Nominativecandrasāraḥ candrasārau candrasārāḥ
Vocativecandrasāra candrasārau candrasārāḥ
Accusativecandrasāram candrasārau candrasārān
Instrumentalcandrasāreṇa candrasārābhyām candrasāraiḥ candrasārebhiḥ
Dativecandrasārāya candrasārābhyām candrasārebhyaḥ
Ablativecandrasārāt candrasārābhyām candrasārebhyaḥ
Genitivecandrasārasya candrasārayoḥ candrasārāṇām
Locativecandrasāre candrasārayoḥ candrasāreṣu

Compound candrasāra -

Adverb -candrasāram -candrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria