Declension table of ?candrasāman

Deva

NeuterSingularDualPlural
Nominativecandrasāma candrasāmnī candrasāmāni
Vocativecandrasāman candrasāma candrasāmnī candrasāmāni
Accusativecandrasāma candrasāmnī candrasāmāni
Instrumentalcandrasāmnā candrasāmabhyām candrasāmabhiḥ
Dativecandrasāmne candrasāmabhyām candrasāmabhyaḥ
Ablativecandrasāmnaḥ candrasāmabhyām candrasāmabhyaḥ
Genitivecandrasāmnaḥ candrasāmnoḥ candrasāmnām
Locativecandrasāmni candrasāmani candrasāmnoḥ candrasāmasu

Compound candrasāma -

Adverb -candrasāma -candrasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria