Declension table of ?candrasāhi

Deva

MasculineSingularDualPlural
Nominativecandrasāhiḥ candrasāhī candrasāhayaḥ
Vocativecandrasāhe candrasāhī candrasāhayaḥ
Accusativecandrasāhim candrasāhī candrasāhīn
Instrumentalcandrasāhinā candrasāhibhyām candrasāhibhiḥ
Dativecandrasāhaye candrasāhibhyām candrasāhibhyaḥ
Ablativecandrasāheḥ candrasāhibhyām candrasāhibhyaḥ
Genitivecandrasāheḥ candrasāhyoḥ candrasāhīnām
Locativecandrasāhau candrasāhyoḥ candrasāhiṣu

Compound candrasāhi -

Adverb -candrasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria