Declension table of ?candrarāja

Deva

MasculineSingularDualPlural
Nominativecandrarājaḥ candrarājau candrarājāḥ
Vocativecandrarāja candrarājau candrarājāḥ
Accusativecandrarājam candrarājau candrarājān
Instrumentalcandrarājena candrarājābhyām candrarājaiḥ candrarājebhiḥ
Dativecandrarājāya candrarājābhyām candrarājebhyaḥ
Ablativecandrarājāt candrarājābhyām candrarājebhyaḥ
Genitivecandrarājasya candrarājayoḥ candrarājānām
Locativecandrarāje candrarājayoḥ candrarājeṣu

Compound candrarāja -

Adverb -candrarājam -candrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria