Declension table of ?candrapuṣpā

Deva

FeminineSingularDualPlural
Nominativecandrapuṣpā candrapuṣpe candrapuṣpāḥ
Vocativecandrapuṣpe candrapuṣpe candrapuṣpāḥ
Accusativecandrapuṣpām candrapuṣpe candrapuṣpāḥ
Instrumentalcandrapuṣpayā candrapuṣpābhyām candrapuṣpābhiḥ
Dativecandrapuṣpāyai candrapuṣpābhyām candrapuṣpābhyaḥ
Ablativecandrapuṣpāyāḥ candrapuṣpābhyām candrapuṣpābhyaḥ
Genitivecandrapuṣpāyāḥ candrapuṣpayoḥ candrapuṣpāṇām
Locativecandrapuṣpāyām candrapuṣpayoḥ candrapuṣpāsu

Adverb -candrapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria