Declension table of ?candrapramāṇā

Deva

FeminineSingularDualPlural
Nominativecandrapramāṇā candrapramāṇe candrapramāṇāḥ
Vocativecandrapramāṇe candrapramāṇe candrapramāṇāḥ
Accusativecandrapramāṇām candrapramāṇe candrapramāṇāḥ
Instrumentalcandrapramāṇayā candrapramāṇābhyām candrapramāṇābhiḥ
Dativecandrapramāṇāyai candrapramāṇābhyām candrapramāṇābhyaḥ
Ablativecandrapramāṇāyāḥ candrapramāṇābhyām candrapramāṇābhyaḥ
Genitivecandrapramāṇāyāḥ candrapramāṇayoḥ candrapramāṇānām
Locativecandrapramāṇāyām candrapramāṇayoḥ candrapramāṇāsu

Adverb -candrapramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria