Declension table of ?candraprajñapti

Deva

FeminineSingularDualPlural
Nominativecandraprajñaptiḥ candraprajñaptī candraprajñaptayaḥ
Vocativecandraprajñapte candraprajñaptī candraprajñaptayaḥ
Accusativecandraprajñaptim candraprajñaptī candraprajñaptīḥ
Instrumentalcandraprajñaptyā candraprajñaptibhyām candraprajñaptibhiḥ
Dativecandraprajñaptyai candraprajñaptaye candraprajñaptibhyām candraprajñaptibhyaḥ
Ablativecandraprajñaptyāḥ candraprajñapteḥ candraprajñaptibhyām candraprajñaptibhyaḥ
Genitivecandraprajñaptyāḥ candraprajñapteḥ candraprajñaptyoḥ candraprajñaptīnām
Locativecandraprajñaptyām candraprajñaptau candraprajñaptyoḥ candraprajñaptiṣu

Compound candraprajñapti -

Adverb -candraprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria