Declension table of ?candraprabhasvāmicaritra

Deva

NeuterSingularDualPlural
Nominativecandraprabhasvāmicaritram candraprabhasvāmicaritre candraprabhasvāmicaritrāṇi
Vocativecandraprabhasvāmicaritra candraprabhasvāmicaritre candraprabhasvāmicaritrāṇi
Accusativecandraprabhasvāmicaritram candraprabhasvāmicaritre candraprabhasvāmicaritrāṇi
Instrumentalcandraprabhasvāmicaritreṇa candraprabhasvāmicaritrābhyām candraprabhasvāmicaritraiḥ
Dativecandraprabhasvāmicaritrāya candraprabhasvāmicaritrābhyām candraprabhasvāmicaritrebhyaḥ
Ablativecandraprabhasvāmicaritrāt candraprabhasvāmicaritrābhyām candraprabhasvāmicaritrebhyaḥ
Genitivecandraprabhasvāmicaritrasya candraprabhasvāmicaritrayoḥ candraprabhasvāmicaritrāṇām
Locativecandraprabhasvāmicaritre candraprabhasvāmicaritrayoḥ candraprabhasvāmicaritreṣu

Compound candraprabhasvāmicaritra -

Adverb -candraprabhasvāmicaritram -candraprabhasvāmicaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria