Declension table of ?candraprabhāvā

Deva

FeminineSingularDualPlural
Nominativecandraprabhāvā candraprabhāve candraprabhāvāḥ
Vocativecandraprabhāve candraprabhāve candraprabhāvāḥ
Accusativecandraprabhāvām candraprabhāve candraprabhāvāḥ
Instrumentalcandraprabhāvayā candraprabhāvābhyām candraprabhāvābhiḥ
Dativecandraprabhāvāyai candraprabhāvābhyām candraprabhāvābhyaḥ
Ablativecandraprabhāvāyāḥ candraprabhāvābhyām candraprabhāvābhyaḥ
Genitivecandraprabhāvāyāḥ candraprabhāvayoḥ candraprabhāvāṇām
Locativecandraprabhāvāyām candraprabhāvayoḥ candraprabhāvāsu

Adverb -candraprabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria