Declension table of ?candraprabhāva

Deva

NeuterSingularDualPlural
Nominativecandraprabhāvam candraprabhāve candraprabhāvāṇi
Vocativecandraprabhāva candraprabhāve candraprabhāvāṇi
Accusativecandraprabhāvam candraprabhāve candraprabhāvāṇi
Instrumentalcandraprabhāveṇa candraprabhāvābhyām candraprabhāvaiḥ
Dativecandraprabhāvāya candraprabhāvābhyām candraprabhāvebhyaḥ
Ablativecandraprabhāvāt candraprabhāvābhyām candraprabhāvebhyaḥ
Genitivecandraprabhāvasya candraprabhāvayoḥ candraprabhāvāṇām
Locativecandraprabhāve candraprabhāvayoḥ candraprabhāveṣu

Compound candraprabhāva -

Adverb -candraprabhāvam -candraprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria