Declension table of candraprabha

Deva

MasculineSingularDualPlural
Nominativecandraprabhaḥ candraprabhau candraprabhāḥ
Vocativecandraprabha candraprabhau candraprabhāḥ
Accusativecandraprabham candraprabhau candraprabhān
Instrumentalcandraprabheṇa candraprabhābhyām candraprabhaiḥ candraprabhebhiḥ
Dativecandraprabhāya candraprabhābhyām candraprabhebhyaḥ
Ablativecandraprabhāt candraprabhābhyām candraprabhebhyaḥ
Genitivecandraprabhasya candraprabhayoḥ candraprabhāṇām
Locativecandraprabhe candraprabhayoḥ candraprabheṣu

Compound candraprabha -

Adverb -candraprabham -candraprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria