Declension table of ?candraparvata

Deva

MasculineSingularDualPlural
Nominativecandraparvataḥ candraparvatau candraparvatāḥ
Vocativecandraparvata candraparvatau candraparvatāḥ
Accusativecandraparvatam candraparvatau candraparvatān
Instrumentalcandraparvatena candraparvatābhyām candraparvataiḥ candraparvatebhiḥ
Dativecandraparvatāya candraparvatābhyām candraparvatebhyaḥ
Ablativecandraparvatāt candraparvatābhyām candraparvatebhyaḥ
Genitivecandraparvatasya candraparvatayoḥ candraparvatānām
Locativecandraparvate candraparvatayoḥ candraparvateṣu

Compound candraparvata -

Adverb -candraparvatam -candraparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria