Declension table of ?candrapāda

Deva

MasculineSingularDualPlural
Nominativecandrapādaḥ candrapādau candrapādāḥ
Vocativecandrapāda candrapādau candrapādāḥ
Accusativecandrapādam candrapādau candrapādān
Instrumentalcandrapādena candrapādābhyām candrapādaiḥ candrapādebhiḥ
Dativecandrapādāya candrapādābhyām candrapādebhyaḥ
Ablativecandrapādāt candrapādābhyām candrapādebhyaḥ
Genitivecandrapādasya candrapādayoḥ candrapādānām
Locativecandrapāde candrapādayoḥ candrapādeṣu

Compound candrapāda -

Adverb -candrapādam -candrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria