Declension table of ?candranibha

Deva

NeuterSingularDualPlural
Nominativecandranibham candranibhe candranibhāni
Vocativecandranibha candranibhe candranibhāni
Accusativecandranibham candranibhe candranibhāni
Instrumentalcandranibhena candranibhābhyām candranibhaiḥ
Dativecandranibhāya candranibhābhyām candranibhebhyaḥ
Ablativecandranibhāt candranibhābhyām candranibhebhyaḥ
Genitivecandranibhasya candranibhayoḥ candranibhānām
Locativecandranibhe candranibhayoḥ candranibheṣu

Compound candranibha -

Adverb -candranibham -candranibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria