Declension table of ?candranibha

Deva

MasculineSingularDualPlural
Nominativecandranibhaḥ candranibhau candranibhāḥ
Vocativecandranibha candranibhau candranibhāḥ
Accusativecandranibham candranibhau candranibhān
Instrumentalcandranibhena candranibhābhyām candranibhaiḥ candranibhebhiḥ
Dativecandranibhāya candranibhābhyām candranibhebhyaḥ
Ablativecandranibhāt candranibhābhyām candranibhebhyaḥ
Genitivecandranibhasya candranibhayoḥ candranibhānām
Locativecandranibhe candranibhayoḥ candranibheṣu

Compound candranibha -

Adverb -candranibham -candranibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria