Declension table of ?candranābha

Deva

MasculineSingularDualPlural
Nominativecandranābhaḥ candranābhau candranābhāḥ
Vocativecandranābha candranābhau candranābhāḥ
Accusativecandranābham candranābhau candranābhān
Instrumentalcandranābhena candranābhābhyām candranābhaiḥ candranābhebhiḥ
Dativecandranābhāya candranābhābhyām candranābhebhyaḥ
Ablativecandranābhāt candranābhābhyām candranābhebhyaḥ
Genitivecandranābhasya candranābhayoḥ candranābhānām
Locativecandranābhe candranābhayoḥ candranābheṣu

Compound candranābha -

Adverb -candranābham -candranābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria