Declension table of ?candramukhavarman

Deva

MasculineSingularDualPlural
Nominativecandramukhavarmā candramukhavarmāṇau candramukhavarmāṇaḥ
Vocativecandramukhavarman candramukhavarmāṇau candramukhavarmāṇaḥ
Accusativecandramukhavarmāṇam candramukhavarmāṇau candramukhavarmaṇaḥ
Instrumentalcandramukhavarmaṇā candramukhavarmabhyām candramukhavarmabhiḥ
Dativecandramukhavarmaṇe candramukhavarmabhyām candramukhavarmabhyaḥ
Ablativecandramukhavarmaṇaḥ candramukhavarmabhyām candramukhavarmabhyaḥ
Genitivecandramukhavarmaṇaḥ candramukhavarmaṇoḥ candramukhavarmaṇām
Locativecandramukhavarmaṇi candramukhavarmaṇoḥ candramukhavarmasu

Compound candramukhavarma -

Adverb -candramukhavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria