Declension table of ?candralekhā

Deva

FeminineSingularDualPlural
Nominativecandralekhā candralekhe candralekhāḥ
Vocativecandralekhe candralekhe candralekhāḥ
Accusativecandralekhām candralekhe candralekhāḥ
Instrumentalcandralekhayā candralekhābhyām candralekhābhiḥ
Dativecandralekhāyai candralekhābhyām candralekhābhyaḥ
Ablativecandralekhāyāḥ candralekhābhyām candralekhābhyaḥ
Genitivecandralekhāyāḥ candralekhayoḥ candralekhānām
Locativecandralekhāyām candralekhayoḥ candralekhāsu

Adverb -candralekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria