Declension table of ?candralauha

Deva

NeuterSingularDualPlural
Nominativecandralauham candralauhe candralauhāni
Vocativecandralauha candralauhe candralauhāni
Accusativecandralauham candralauhe candralauhāni
Instrumentalcandralauhena candralauhābhyām candralauhaiḥ
Dativecandralauhāya candralauhābhyām candralauhebhyaḥ
Ablativecandralauhāt candralauhābhyām candralauhebhyaḥ
Genitivecandralauhasya candralauhayoḥ candralauhānām
Locativecandralauhe candralauhayoḥ candralauheṣu

Compound candralauha -

Adverb -candralauham -candralauhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria