Declension table of ?candralalāṭā

Deva

FeminineSingularDualPlural
Nominativecandralalāṭā candralalāṭe candralalāṭāḥ
Vocativecandralalāṭe candralalāṭe candralalāṭāḥ
Accusativecandralalāṭām candralalāṭe candralalāṭāḥ
Instrumentalcandralalāṭayā candralalāṭābhyām candralalāṭābhiḥ
Dativecandralalāṭāyai candralalāṭābhyām candralalāṭābhyaḥ
Ablativecandralalāṭāyāḥ candralalāṭābhyām candralalāṭābhyaḥ
Genitivecandralalāṭāyāḥ candralalāṭayoḥ candralalāṭānām
Locativecandralalāṭāyām candralalāṭayoḥ candralalāṭāsu

Adverb -candralalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria