Declension table of ?candrakūṭa

Deva

MasculineSingularDualPlural
Nominativecandrakūṭaḥ candrakūṭau candrakūṭāḥ
Vocativecandrakūṭa candrakūṭau candrakūṭāḥ
Accusativecandrakūṭam candrakūṭau candrakūṭān
Instrumentalcandrakūṭena candrakūṭābhyām candrakūṭaiḥ candrakūṭebhiḥ
Dativecandrakūṭāya candrakūṭābhyām candrakūṭebhyaḥ
Ablativecandrakūṭāt candrakūṭābhyām candrakūṭebhyaḥ
Genitivecandrakūṭasya candrakūṭayoḥ candrakūṭānām
Locativecandrakūṭe candrakūṭayoḥ candrakūṭeṣu

Compound candrakūṭa -

Adverb -candrakūṭam -candrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria