Declension table of ?candrakrīḍa

Deva

MasculineSingularDualPlural
Nominativecandrakrīḍaḥ candrakrīḍau candrakrīḍāḥ
Vocativecandrakrīḍa candrakrīḍau candrakrīḍāḥ
Accusativecandrakrīḍam candrakrīḍau candrakrīḍān
Instrumentalcandrakrīḍena candrakrīḍābhyām candrakrīḍaiḥ candrakrīḍebhiḥ
Dativecandrakrīḍāya candrakrīḍābhyām candrakrīḍebhyaḥ
Ablativecandrakrīḍāt candrakrīḍābhyām candrakrīḍebhyaḥ
Genitivecandrakrīḍasya candrakrīḍayoḥ candrakrīḍānām
Locativecandrakrīḍe candrakrīḍayoḥ candrakrīḍeṣu

Compound candrakrīḍa -

Adverb -candrakrīḍam -candrakrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria