Declension table of ?candrakitā

Deva

FeminineSingularDualPlural
Nominativecandrakitā candrakite candrakitāḥ
Vocativecandrakite candrakite candrakitāḥ
Accusativecandrakitām candrakite candrakitāḥ
Instrumentalcandrakitayā candrakitābhyām candrakitābhiḥ
Dativecandrakitāyai candrakitābhyām candrakitābhyaḥ
Ablativecandrakitāyāḥ candrakitābhyām candrakitābhyaḥ
Genitivecandrakitāyāḥ candrakitayoḥ candrakitānām
Locativecandrakitāyām candrakitayoḥ candrakitāsu

Adverb -candrakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria