Declension table of ?candrakita

Deva

MasculineSingularDualPlural
Nominativecandrakitaḥ candrakitau candrakitāḥ
Vocativecandrakita candrakitau candrakitāḥ
Accusativecandrakitam candrakitau candrakitān
Instrumentalcandrakitena candrakitābhyām candrakitaiḥ candrakitebhiḥ
Dativecandrakitāya candrakitābhyām candrakitebhyaḥ
Ablativecandrakitāt candrakitābhyām candrakitebhyaḥ
Genitivecandrakitasya candrakitayoḥ candrakitānām
Locativecandrakite candrakitayoḥ candrakiteṣu

Compound candrakita -

Adverb -candrakitam -candrakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria