Declension table of ?candrakeśa

Deva

MasculineSingularDualPlural
Nominativecandrakeśaḥ candrakeśau candrakeśāḥ
Vocativecandrakeśa candrakeśau candrakeśāḥ
Accusativecandrakeśam candrakeśau candrakeśān
Instrumentalcandrakeśena candrakeśābhyām candrakeśaiḥ candrakeśebhiḥ
Dativecandrakeśāya candrakeśābhyām candrakeśebhyaḥ
Ablativecandrakeśāt candrakeśābhyām candrakeśebhyaḥ
Genitivecandrakeśasya candrakeśayoḥ candrakeśānām
Locativecandrakeśe candrakeśayoḥ candrakeśeṣu

Compound candrakeśa -

Adverb -candrakeśam -candrakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria