Declension table of ?candrakalātantra

Deva

NeuterSingularDualPlural
Nominativecandrakalātantram candrakalātantre candrakalātantrāṇi
Vocativecandrakalātantra candrakalātantre candrakalātantrāṇi
Accusativecandrakalātantram candrakalātantre candrakalātantrāṇi
Instrumentalcandrakalātantreṇa candrakalātantrābhyām candrakalātantraiḥ
Dativecandrakalātantrāya candrakalātantrābhyām candrakalātantrebhyaḥ
Ablativecandrakalātantrāt candrakalātantrābhyām candrakalātantrebhyaḥ
Genitivecandrakalātantrasya candrakalātantrayoḥ candrakalātantrāṇām
Locativecandrakalātantre candrakalātantrayoḥ candrakalātantreṣu

Compound candrakalātantra -

Adverb -candrakalātantram -candrakalātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria