Declension table of candrakānti

Deva

MasculineSingularDualPlural
Nominativecandrakāntiḥ candrakāntī candrakāntayaḥ
Vocativecandrakānte candrakāntī candrakāntayaḥ
Accusativecandrakāntim candrakāntī candrakāntīn
Instrumentalcandrakāntinā candrakāntibhyām candrakāntibhiḥ
Dativecandrakāntaye candrakāntibhyām candrakāntibhyaḥ
Ablativecandrakānteḥ candrakāntibhyām candrakāntibhyaḥ
Genitivecandrakānteḥ candrakāntyoḥ candrakāntīnām
Locativecandrakāntau candrakāntyoḥ candrakāntiṣu

Compound candrakānti -

Adverb -candrakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria