Declension table of ?candrakāntamaya

Deva

MasculineSingularDualPlural
Nominativecandrakāntamayaḥ candrakāntamayau candrakāntamayāḥ
Vocativecandrakāntamaya candrakāntamayau candrakāntamayāḥ
Accusativecandrakāntamayam candrakāntamayau candrakāntamayān
Instrumentalcandrakāntamayena candrakāntamayābhyām candrakāntamayaiḥ candrakāntamayebhiḥ
Dativecandrakāntamayāya candrakāntamayābhyām candrakāntamayebhyaḥ
Ablativecandrakāntamayāt candrakāntamayābhyām candrakāntamayebhyaḥ
Genitivecandrakāntamayasya candrakāntamayayoḥ candrakāntamayānām
Locativecandrakāntamaye candrakāntamayayoḥ candrakāntamayeṣu

Compound candrakāntamaya -

Adverb -candrakāntamayam -candrakāntamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria