Declension table of candrakāntā

Deva

FeminineSingularDualPlural
Nominativecandrakāntā candrakānte candrakāntāḥ
Vocativecandrakānte candrakānte candrakāntāḥ
Accusativecandrakāntām candrakānte candrakāntāḥ
Instrumentalcandrakāntayā candrakāntābhyām candrakāntābhiḥ
Dativecandrakāntāyai candrakāntābhyām candrakāntābhyaḥ
Ablativecandrakāntāyāḥ candrakāntābhyām candrakāntābhyaḥ
Genitivecandrakāntāyāḥ candrakāntayoḥ candrakāntānām
Locativecandrakāntāyām candrakāntayoḥ candrakāntāsu

Adverb -candrakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria