Declension table of candrakānta

Deva

NeuterSingularDualPlural
Nominativecandrakāntam candrakānte candrakāntāni
Vocativecandrakānta candrakānte candrakāntāni
Accusativecandrakāntam candrakānte candrakāntāni
Instrumentalcandrakāntena candrakāntābhyām candrakāntaiḥ
Dativecandrakāntāya candrakāntābhyām candrakāntebhyaḥ
Ablativecandrakāntāt candrakāntābhyām candrakāntebhyaḥ
Genitivecandrakāntasya candrakāntayoḥ candrakāntānām
Locativecandrakānte candrakāntayoḥ candrakānteṣu

Compound candrakānta -

Adverb -candrakāntam -candrakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria