Declension table of candrakānta

Deva

MasculineSingularDualPlural
Nominativecandrakāntaḥ candrakāntau candrakāntāḥ
Vocativecandrakānta candrakāntau candrakāntāḥ
Accusativecandrakāntam candrakāntau candrakāntān
Instrumentalcandrakāntena candrakāntābhyām candrakāntaiḥ candrakāntebhiḥ
Dativecandrakāntāya candrakāntābhyām candrakāntebhyaḥ
Ablativecandrakāntāt candrakāntābhyām candrakāntebhyaḥ
Genitivecandrakāntasya candrakāntayoḥ candrakāntānām
Locativecandrakānte candrakāntayoḥ candrakānteṣu

Compound candrakānta -

Adverb -candrakāntam -candrakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria