Declension table of candraka

Deva

NeuterSingularDualPlural
Nominativecandrakam candrake candrakāṇi
Vocativecandraka candrake candrakāṇi
Accusativecandrakam candrake candrakāṇi
Instrumentalcandrakeṇa candrakābhyām candrakaiḥ
Dativecandrakāya candrakābhyām candrakebhyaḥ
Ablativecandrakāt candrakābhyām candrakebhyaḥ
Genitivecandrakasya candrakayoḥ candrakāṇām
Locativecandrake candrakayoḥ candrakeṣu

Compound candraka -

Adverb -candrakam -candrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria