Declension table of candraka

Deva

MasculineSingularDualPlural
Nominativecandrakaḥ candrakau candrakāḥ
Vocativecandraka candrakau candrakāḥ
Accusativecandrakam candrakau candrakān
Instrumentalcandrakeṇa candrakābhyām candrakaiḥ candrakebhiḥ
Dativecandrakāya candrakābhyām candrakebhyaḥ
Ablativecandrakāt candrakābhyām candrakebhyaḥ
Genitivecandrakasya candrakayoḥ candrakāṇām
Locativecandrake candrakayoḥ candrakeṣu

Compound candraka -

Adverb -candrakam -candrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria