Declension table of ?candrakṣaya

Deva

MasculineSingularDualPlural
Nominativecandrakṣayaḥ candrakṣayau candrakṣayāḥ
Vocativecandrakṣaya candrakṣayau candrakṣayāḥ
Accusativecandrakṣayam candrakṣayau candrakṣayān
Instrumentalcandrakṣayeṇa candrakṣayābhyām candrakṣayaiḥ candrakṣayebhiḥ
Dativecandrakṣayāya candrakṣayābhyām candrakṣayebhyaḥ
Ablativecandrakṣayāt candrakṣayābhyām candrakṣayebhyaḥ
Genitivecandrakṣayasya candrakṣayayoḥ candrakṣayāṇām
Locativecandrakṣaye candrakṣayayoḥ candrakṣayeṣu

Compound candrakṣaya -

Adverb -candrakṣayam -candrakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria