Declension table of ?candrajñānatantra

Deva

NeuterSingularDualPlural
Nominativecandrajñānatantram candrajñānatantre candrajñānatantrāṇi
Vocativecandrajñānatantra candrajñānatantre candrajñānatantrāṇi
Accusativecandrajñānatantram candrajñānatantre candrajñānatantrāṇi
Instrumentalcandrajñānatantreṇa candrajñānatantrābhyām candrajñānatantraiḥ
Dativecandrajñānatantrāya candrajñānatantrābhyām candrajñānatantrebhyaḥ
Ablativecandrajñānatantrāt candrajñānatantrābhyām candrajñānatantrebhyaḥ
Genitivecandrajñānatantrasya candrajñānatantrayoḥ candrajñānatantrāṇām
Locativecandrajñānatantre candrajñānatantrayoḥ candrajñānatantreṣu

Compound candrajñānatantra -

Adverb -candrajñānatantram -candrajñānatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria