Declension table of ?candrajñāna

Deva

NeuterSingularDualPlural
Nominativecandrajñānam candrajñāne candrajñānāni
Vocativecandrajñāna candrajñāne candrajñānāni
Accusativecandrajñānam candrajñāne candrajñānāni
Instrumentalcandrajñānena candrajñānābhyām candrajñānaiḥ
Dativecandrajñānāya candrajñānābhyām candrajñānebhyaḥ
Ablativecandrajñānāt candrajñānābhyām candrajñānebhyaḥ
Genitivecandrajñānasya candrajñānayoḥ candrajñānānām
Locativecandrajñāne candrajñānayoḥ candrajñāneṣu

Compound candrajñāna -

Adverb -candrajñānam -candrajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria