Declension table of ?candraja

Deva

MasculineSingularDualPlural
Nominativecandrajaḥ candrajau candrajāḥ
Vocativecandraja candrajau candrajāḥ
Accusativecandrajam candrajau candrajān
Instrumentalcandrajena candrajābhyām candrajaiḥ candrajebhiḥ
Dativecandrajāya candrajābhyām candrajebhyaḥ
Ablativecandrajāt candrajābhyām candrajebhyaḥ
Genitivecandrajasya candrajayoḥ candrajānām
Locativecandraje candrajayoḥ candrajeṣu

Compound candraja -

Adverb -candrajam -candrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria