Declension table of ?candrahantṛ

Deva

MasculineSingularDualPlural
Nominativecandrahantā candrahantārau candrahantāraḥ
Vocativecandrahantaḥ candrahantārau candrahantāraḥ
Accusativecandrahantāram candrahantārau candrahantṝn
Instrumentalcandrahantrā candrahantṛbhyām candrahantṛbhiḥ
Dativecandrahantre candrahantṛbhyām candrahantṛbhyaḥ
Ablativecandrahantuḥ candrahantṛbhyām candrahantṛbhyaḥ
Genitivecandrahantuḥ candrahantroḥ candrahantṝṇām
Locativecandrahantari candrahantroḥ candrahantṛṣu

Compound candrahantṛ -

Adverb -candrahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria