Declension table of candrahāsa

Deva

MasculineSingularDualPlural
Nominativecandrahāsaḥ candrahāsau candrahāsāḥ
Vocativecandrahāsa candrahāsau candrahāsāḥ
Accusativecandrahāsam candrahāsau candrahāsān
Instrumentalcandrahāsena candrahāsābhyām candrahāsaiḥ candrahāsebhiḥ
Dativecandrahāsāya candrahāsābhyām candrahāsebhyaḥ
Ablativecandrahāsāt candrahāsābhyām candrahāsebhyaḥ
Genitivecandrahāsasya candrahāsayoḥ candrahāsānām
Locativecandrahāse candrahāsayoḥ candrahāseṣu

Compound candrahāsa -

Adverb -candrahāsam -candrahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria