Declension table of ?candragrahaṇodāharaṇa

Deva

NeuterSingularDualPlural
Nominativecandragrahaṇodāharaṇam candragrahaṇodāharaṇe candragrahaṇodāharaṇāni
Vocativecandragrahaṇodāharaṇa candragrahaṇodāharaṇe candragrahaṇodāharaṇāni
Accusativecandragrahaṇodāharaṇam candragrahaṇodāharaṇe candragrahaṇodāharaṇāni
Instrumentalcandragrahaṇodāharaṇena candragrahaṇodāharaṇābhyām candragrahaṇodāharaṇaiḥ
Dativecandragrahaṇodāharaṇāya candragrahaṇodāharaṇābhyām candragrahaṇodāharaṇebhyaḥ
Ablativecandragrahaṇodāharaṇāt candragrahaṇodāharaṇābhyām candragrahaṇodāharaṇebhyaḥ
Genitivecandragrahaṇodāharaṇasya candragrahaṇodāharaṇayoḥ candragrahaṇodāharaṇānām
Locativecandragrahaṇodāharaṇe candragrahaṇodāharaṇayoḥ candragrahaṇodāharaṇeṣu

Compound candragrahaṇodāharaṇa -

Adverb -candragrahaṇodāharaṇam -candragrahaṇodāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria