Declension table of ?candradhvajaketu

Deva

MasculineSingularDualPlural
Nominativecandradhvajaketuḥ candradhvajaketū candradhvajaketavaḥ
Vocativecandradhvajaketo candradhvajaketū candradhvajaketavaḥ
Accusativecandradhvajaketum candradhvajaketū candradhvajaketūn
Instrumentalcandradhvajaketunā candradhvajaketubhyām candradhvajaketubhiḥ
Dativecandradhvajaketave candradhvajaketubhyām candradhvajaketubhyaḥ
Ablativecandradhvajaketoḥ candradhvajaketubhyām candradhvajaketubhyaḥ
Genitivecandradhvajaketoḥ candradhvajaketvoḥ candradhvajaketūnām
Locativecandradhvajaketau candradhvajaketvoḥ candradhvajaketuṣu

Compound candradhvajaketu -

Adverb -candradhvajaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria