Declension table of ?candradakṣiṇā

Deva

FeminineSingularDualPlural
Nominativecandradakṣiṇā candradakṣiṇe candradakṣiṇāḥ
Vocativecandradakṣiṇe candradakṣiṇe candradakṣiṇāḥ
Accusativecandradakṣiṇām candradakṣiṇe candradakṣiṇāḥ
Instrumentalcandradakṣiṇayā candradakṣiṇābhyām candradakṣiṇābhiḥ
Dativecandradakṣiṇāyai candradakṣiṇābhyām candradakṣiṇābhyaḥ
Ablativecandradakṣiṇāyāḥ candradakṣiṇābhyām candradakṣiṇābhyaḥ
Genitivecandradakṣiṇāyāḥ candradakṣiṇayoḥ candradakṣiṇānām
Locativecandradakṣiṇāyām candradakṣiṇayoḥ candradakṣiṇāsu

Adverb -candradakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria