Declension table of ?candradakṣiṇa

Deva

NeuterSingularDualPlural
Nominativecandradakṣiṇam candradakṣiṇe candradakṣiṇāni
Vocativecandradakṣiṇa candradakṣiṇe candradakṣiṇāni
Accusativecandradakṣiṇam candradakṣiṇe candradakṣiṇāni
Instrumentalcandradakṣiṇena candradakṣiṇābhyām candradakṣiṇaiḥ
Dativecandradakṣiṇāya candradakṣiṇābhyām candradakṣiṇebhyaḥ
Ablativecandradakṣiṇāt candradakṣiṇābhyām candradakṣiṇebhyaḥ
Genitivecandradakṣiṇasya candradakṣiṇayoḥ candradakṣiṇānām
Locativecandradakṣiṇe candradakṣiṇayoḥ candradakṣiṇeṣu

Compound candradakṣiṇa -

Adverb -candradakṣiṇam -candradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria